Declension table of ?ślathabandhanā

Deva

FeminineSingularDualPlural
Nominativeślathabandhanā ślathabandhane ślathabandhanāḥ
Vocativeślathabandhane ślathabandhane ślathabandhanāḥ
Accusativeślathabandhanām ślathabandhane ślathabandhanāḥ
Instrumentalślathabandhanayā ślathabandhanābhyām ślathabandhanābhiḥ
Dativeślathabandhanāyai ślathabandhanābhyām ślathabandhanābhyaḥ
Ablativeślathabandhanāyāḥ ślathabandhanābhyām ślathabandhanābhyaḥ
Genitiveślathabandhanāyāḥ ślathabandhanayoḥ ślathabandhanānām
Locativeślathabandhanāyām ślathabandhanayoḥ ślathabandhanāsu

Adverb -ślathabandhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria