सुबन्तावली ?श्लथबन्धना

Roma

स्त्रीएकद्विबहु
प्रथमाश्लथबन्धना श्लथबन्धने श्लथबन्धनाः
सम्बोधनम्श्लथबन्धने श्लथबन्धने श्लथबन्धनाः
द्वितीयाश्लथबन्धनाम् श्लथबन्धने श्लथबन्धनाः
तृतीयाश्लथबन्धनया श्लथबन्धनाभ्याम् श्लथबन्धनाभिः
चतुर्थीश्लथबन्धनायै श्लथबन्धनाभ्याम् श्लथबन्धनाभ्यः
पञ्चमीश्लथबन्धनायाः श्लथबन्धनाभ्याम् श्लथबन्धनाभ्यः
षष्ठीश्लथबन्धनायाः श्लथबन्धनयोः श्लथबन्धनानाम्
सप्तमीश्लथबन्धनायाम् श्लथबन्धनयोः श्लथबन्धनासु

अव्यय ॰श्लथबन्धनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria