Declension table of ?ślakṣṇatvac

Deva

MasculineSingularDualPlural
Nominativeślakṣṇatvaṅ ślakṣṇatvañcau ślakṣṇatvañcaḥ
Vocativeślakṣṇatvaṅ ślakṣṇatvañcau ślakṣṇatvañcaḥ
Accusativeślakṣṇatvañcam ślakṣṇatvañcau ślakṣṇatūcaḥ
Instrumentalślakṣṇatūcā ślakṣṇatvagbhyām ślakṣṇatvagbhiḥ
Dativeślakṣṇatūce ślakṣṇatvagbhyām ślakṣṇatvagbhyaḥ
Ablativeślakṣṇatūcaḥ ślakṣṇatvagbhyām ślakṣṇatvagbhyaḥ
Genitiveślakṣṇatūcaḥ ślakṣṇatūcoḥ ślakṣṇatūcām
Locativeślakṣṇatūci ślakṣṇatūcoḥ ślakṣṇatvakṣu

Compound ślakṣṇatvak -

Adverb -ślakṣṇatvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria