सुबन्तावली ?श्लक्ष्णत्वच्

Roma

पुमान्एकद्विबहु
प्रथमाश्लक्ष्णत्वङ् श्लक्ष्णत्वञ्चौ श्लक्ष्णत्वञ्चः
सम्बोधनम्श्लक्ष्णत्वङ् श्लक्ष्णत्वञ्चौ श्लक्ष्णत्वञ्चः
द्वितीयाश्लक्ष्णत्वञ्चम् श्लक्ष्णत्वञ्चौ श्लक्ष्णतूचः
तृतीयाश्लक्ष्णतूचा श्लक्ष्णत्वग्भ्याम् श्लक्ष्णत्वग्भिः
चतुर्थीश्लक्ष्णतूचे श्लक्ष्णत्वग्भ्याम् श्लक्ष्णत्वग्भ्यः
पञ्चमीश्लक्ष्णतूचः श्लक्ष्णत्वग्भ्याम् श्लक्ष्णत्वग्भ्यः
षष्ठीश्लक्ष्णतूचः श्लक्ष्णतूचोः श्लक्ष्णतूचाम्
सप्तमीश्लक्ष्णतूचि श्लक्ष्णतूचोः श्लक्ष्णत्वक्षु

समास श्लक्ष्णत्वक्

अव्यय ॰श्लक्ष्णत्वङ्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria