Declension table of ?ślakṣṇarūpasamanvita

Deva

NeuterSingularDualPlural
Nominativeślakṣṇarūpasamanvitam ślakṣṇarūpasamanvite ślakṣṇarūpasamanvitāni
Vocativeślakṣṇarūpasamanvita ślakṣṇarūpasamanvite ślakṣṇarūpasamanvitāni
Accusativeślakṣṇarūpasamanvitam ślakṣṇarūpasamanvite ślakṣṇarūpasamanvitāni
Instrumentalślakṣṇarūpasamanvitena ślakṣṇarūpasamanvitābhyām ślakṣṇarūpasamanvitaiḥ
Dativeślakṣṇarūpasamanvitāya ślakṣṇarūpasamanvitābhyām ślakṣṇarūpasamanvitebhyaḥ
Ablativeślakṣṇarūpasamanvitāt ślakṣṇarūpasamanvitābhyām ślakṣṇarūpasamanvitebhyaḥ
Genitiveślakṣṇarūpasamanvitasya ślakṣṇarūpasamanvitayoḥ ślakṣṇarūpasamanvitānām
Locativeślakṣṇarūpasamanvite ślakṣṇarūpasamanvitayoḥ ślakṣṇarūpasamanviteṣu

Compound ślakṣṇarūpasamanvita -

Adverb -ślakṣṇarūpasamanvitam -ślakṣṇarūpasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria