सुबन्तावली ?श्लक्ष्णरूपसमन्वित

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्लक्ष्णरूपसमन्वितम् श्लक्ष्णरूपसमन्विते श्लक्ष्णरूपसमन्वितानि
सम्बोधनम्श्लक्ष्णरूपसमन्वित श्लक्ष्णरूपसमन्विते श्लक्ष्णरूपसमन्वितानि
द्वितीयाश्लक्ष्णरूपसमन्वितम् श्लक्ष्णरूपसमन्विते श्लक्ष्णरूपसमन्वितानि
तृतीयाश्लक्ष्णरूपसमन्वितेन श्लक्ष्णरूपसमन्विताभ्याम् श्लक्ष्णरूपसमन्वितैः
चतुर्थीश्लक्ष्णरूपसमन्विताय श्लक्ष्णरूपसमन्विताभ्याम् श्लक्ष्णरूपसमन्वितेभ्यः
पञ्चमीश्लक्ष्णरूपसमन्वितात् श्लक्ष्णरूपसमन्विताभ्याम् श्लक्ष्णरूपसमन्वितेभ्यः
षष्ठीश्लक्ष्णरूपसमन्वितस्य श्लक्ष्णरूपसमन्वितयोः श्लक्ष्णरूपसमन्वितानाम्
सप्तमीश्लक्ष्णरूपसमन्विते श्लक्ष्णरूपसमन्वितयोः श्लक्ष्णरूपसमन्वितेषु

समास श्लक्ष्णरूपसमन्वित

अव्यय ॰श्लक्ष्णरूपसमन्वितम् ॰श्लक्ष्णरूपसमन्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria