Declension table of ?ślakṣṇarūpasamanvita

Deva

MasculineSingularDualPlural
Nominativeślakṣṇarūpasamanvitaḥ ślakṣṇarūpasamanvitau ślakṣṇarūpasamanvitāḥ
Vocativeślakṣṇarūpasamanvita ślakṣṇarūpasamanvitau ślakṣṇarūpasamanvitāḥ
Accusativeślakṣṇarūpasamanvitam ślakṣṇarūpasamanvitau ślakṣṇarūpasamanvitān
Instrumentalślakṣṇarūpasamanvitena ślakṣṇarūpasamanvitābhyām ślakṣṇarūpasamanvitaiḥ ślakṣṇarūpasamanvitebhiḥ
Dativeślakṣṇarūpasamanvitāya ślakṣṇarūpasamanvitābhyām ślakṣṇarūpasamanvitebhyaḥ
Ablativeślakṣṇarūpasamanvitāt ślakṣṇarūpasamanvitābhyām ślakṣṇarūpasamanvitebhyaḥ
Genitiveślakṣṇarūpasamanvitasya ślakṣṇarūpasamanvitayoḥ ślakṣṇarūpasamanvitānām
Locativeślakṣṇarūpasamanvite ślakṣṇarūpasamanvitayoḥ ślakṣṇarūpasamanviteṣu

Compound ślakṣṇarūpasamanvita -

Adverb -ślakṣṇarūpasamanvitam -ślakṣṇarūpasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria