सुबन्तावली ?श्लक्ष्णरूपसमन्वितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लक्ष्णरूपसमन्वितः | श्लक्ष्णरूपसमन्वितौ | श्लक्ष्णरूपसमन्विताः |
सम्बोधनम् | श्लक्ष्णरूपसमन्वित | श्लक्ष्णरूपसमन्वितौ | श्लक्ष्णरूपसमन्विताः |
द्वितीया | श्लक्ष्णरूपसमन्वितम् | श्लक्ष्णरूपसमन्वितौ | श्लक्ष्णरूपसमन्वितान् |
तृतीया | श्लक्ष्णरूपसमन्वितेन | श्लक्ष्णरूपसमन्विताभ्याम् | श्लक्ष्णरूपसमन्वितैः श्लक्ष्णरूपसमन्वितेभिः |
चतुर्थी | श्लक्ष्णरूपसमन्विताय | श्लक्ष्णरूपसमन्विताभ्याम् | श्लक्ष्णरूपसमन्वितेभ्यः |
पञ्चमी | श्लक्ष्णरूपसमन्वितात् | श्लक्ष्णरूपसमन्विताभ्याम् | श्लक्ष्णरूपसमन्वितेभ्यः |
षष्ठी | श्लक्ष्णरूपसमन्वितस्य | श्लक्ष्णरूपसमन्वितयोः | श्लक्ष्णरूपसमन्वितानाम् |
सप्तमी | श्लक्ष्णरूपसमन्विते | श्लक्ष्णरूपसमन्वितयोः | श्लक्ष्णरूपसमन्वितेषु |