Declension table of ?ślakṣṇapiṣṭā

Deva

FeminineSingularDualPlural
Nominativeślakṣṇapiṣṭā ślakṣṇapiṣṭe ślakṣṇapiṣṭāḥ
Vocativeślakṣṇapiṣṭe ślakṣṇapiṣṭe ślakṣṇapiṣṭāḥ
Accusativeślakṣṇapiṣṭām ślakṣṇapiṣṭe ślakṣṇapiṣṭāḥ
Instrumentalślakṣṇapiṣṭayā ślakṣṇapiṣṭābhyām ślakṣṇapiṣṭābhiḥ
Dativeślakṣṇapiṣṭāyai ślakṣṇapiṣṭābhyām ślakṣṇapiṣṭābhyaḥ
Ablativeślakṣṇapiṣṭāyāḥ ślakṣṇapiṣṭābhyām ślakṣṇapiṣṭābhyaḥ
Genitiveślakṣṇapiṣṭāyāḥ ślakṣṇapiṣṭayoḥ ślakṣṇapiṣṭānām
Locativeślakṣṇapiṣṭāyām ślakṣṇapiṣṭayoḥ ślakṣṇapiṣṭāsu

Adverb -ślakṣṇapiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria