सुबन्तावली ?श्लक्ष्णपिष्टा

Roma

स्त्रीएकद्विबहु
प्रथमाश्लक्ष्णपिष्टा श्लक्ष्णपिष्टे श्लक्ष्णपिष्टाः
सम्बोधनम्श्लक्ष्णपिष्टे श्लक्ष्णपिष्टे श्लक्ष्णपिष्टाः
द्वितीयाश्लक्ष्णपिष्टाम् श्लक्ष्णपिष्टे श्लक्ष्णपिष्टाः
तृतीयाश्लक्ष्णपिष्टया श्लक्ष्णपिष्टाभ्याम् श्लक्ष्णपिष्टाभिः
चतुर्थीश्लक्ष्णपिष्टायै श्लक्ष्णपिष्टाभ्याम् श्लक्ष्णपिष्टाभ्यः
पञ्चमीश्लक्ष्णपिष्टायाः श्लक्ष्णपिष्टाभ्याम् श्लक्ष्णपिष्टाभ्यः
षष्ठीश्लक्ष्णपिष्टायाः श्लक्ष्णपिष्टयोः श्लक्ष्णपिष्टानाम्
सप्तमीश्लक्ष्णपिष्टायाम् श्लक्ष्णपिष्टयोः श्लक्ष्णपिष्टासु

अव्यय ॰श्लक्ष्णपिष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria