Declension table of ?ślākṣṇabhārika

Deva

MasculineSingularDualPlural
Nominativeślākṣṇabhārikaḥ ślākṣṇabhārikau ślākṣṇabhārikāḥ
Vocativeślākṣṇabhārika ślākṣṇabhārikau ślākṣṇabhārikāḥ
Accusativeślākṣṇabhārikam ślākṣṇabhārikau ślākṣṇabhārikān
Instrumentalślākṣṇabhārikeṇa ślākṣṇabhārikābhyām ślākṣṇabhārikaiḥ ślākṣṇabhārikebhiḥ
Dativeślākṣṇabhārikāya ślākṣṇabhārikābhyām ślākṣṇabhārikebhyaḥ
Ablativeślākṣṇabhārikāt ślākṣṇabhārikābhyām ślākṣṇabhārikebhyaḥ
Genitiveślākṣṇabhārikasya ślākṣṇabhārikayoḥ ślākṣṇabhārikāṇām
Locativeślākṣṇabhārike ślākṣṇabhārikayoḥ ślākṣṇabhārikeṣu

Compound ślākṣṇabhārika -

Adverb -ślākṣṇabhārikam -ślākṣṇabhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria