सुबन्तावली ?श्लाक्ष्णभारिक

Roma

पुमान्एकद्विबहु
प्रथमाश्लाक्ष्णभारिकः श्लाक्ष्णभारिकौ श्लाक्ष्णभारिकाः
सम्बोधनम्श्लाक्ष्णभारिक श्लाक्ष्णभारिकौ श्लाक्ष्णभारिकाः
द्वितीयाश्लाक्ष्णभारिकम् श्लाक्ष्णभारिकौ श्लाक्ष्णभारिकान्
तृतीयाश्लाक्ष्णभारिकेण श्लाक्ष्णभारिकाभ्याम् श्लाक्ष्णभारिकैः श्लाक्ष्णभारिकेभिः
चतुर्थीश्लाक्ष्णभारिकाय श्लाक्ष्णभारिकाभ्याम् श्लाक्ष्णभारिकेभ्यः
पञ्चमीश्लाक्ष्णभारिकात् श्लाक्ष्णभारिकाभ्याम् श्लाक्ष्णभारिकेभ्यः
षष्ठीश्लाक्ष्णभारिकस्य श्लाक्ष्णभारिकयोः श्लाक्ष्णभारिकाणाम्
सप्तमीश्लाक्ष्णभारिके श्लाक्ष्णभारिकयोः श्लाक्ष्णभारिकेषु

समास श्लाक्ष्णभारिक

अव्यय ॰श्लाक्ष्णभारिकम् ॰श्लाक्ष्णभारिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria