Declension table of ?ślāghyatara

Deva

MasculineSingularDualPlural
Nominativeślāghyataraḥ ślāghyatarau ślāghyatarāḥ
Vocativeślāghyatara ślāghyatarau ślāghyatarāḥ
Accusativeślāghyataram ślāghyatarau ślāghyatarān
Instrumentalślāghyatareṇa ślāghyatarābhyām ślāghyataraiḥ ślāghyatarebhiḥ
Dativeślāghyatarāya ślāghyatarābhyām ślāghyatarebhyaḥ
Ablativeślāghyatarāt ślāghyatarābhyām ślāghyatarebhyaḥ
Genitiveślāghyatarasya ślāghyatarayoḥ ślāghyatarāṇām
Locativeślāghyatare ślāghyatarayoḥ ślāghyatareṣu

Compound ślāghyatara -

Adverb -ślāghyataram -ślāghyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria