सुबन्तावली ?श्लाघ्यतरRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लाघ्यतरः | श्लाघ्यतरौ | श्लाघ्यतराः |
सम्बोधनम् | श्लाघ्यतर | श्लाघ्यतरौ | श्लाघ्यतराः |
द्वितीया | श्लाघ्यतरम् | श्लाघ्यतरौ | श्लाघ्यतरान् |
तृतीया | श्लाघ्यतरेण | श्लाघ्यतराभ्याम् | श्लाघ्यतरैः श्लाघ्यतरेभिः |
चतुर्थी | श्लाघ्यतराय | श्लाघ्यतराभ्याम् | श्लाघ्यतरेभ्यः |
पञ्चमी | श्लाघ्यतरात् | श्लाघ्यतराभ्याम् | श्लाघ्यतरेभ्यः |
षष्ठी | श्लाघ्यतरस्य | श्लाघ्यतरयोः | श्लाघ्यतराणाम् |
सप्तमी | श्लाघ्यतरे | श्लाघ्यतरयोः | श्लाघ्यतरेषु |