Declension table of ?ślāghana

Deva

MasculineSingularDualPlural
Nominativeślāghanaḥ ślāghanau ślāghanāḥ
Vocativeślāghana ślāghanau ślāghanāḥ
Accusativeślāghanam ślāghanau ślāghanān
Instrumentalślāghanena ślāghanābhyām ślāghanaiḥ ślāghanebhiḥ
Dativeślāghanāya ślāghanābhyām ślāghanebhyaḥ
Ablativeślāghanāt ślāghanābhyām ślāghanebhyaḥ
Genitiveślāghanasya ślāghanayoḥ ślāghanānām
Locativeślāghane ślāghanayoḥ ślāghaneṣu

Compound ślāghana -

Adverb -ślāghanam -ślāghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria