Declension table of śiñjat

Deva

MasculineSingularDualPlural
Nominativeśiñjan śiñjantau śiñjantaḥ
Vocativeśiñjan śiñjantau śiñjantaḥ
Accusativeśiñjantam śiñjantau śiñjataḥ
Instrumentalśiñjatā śiñjadbhyām śiñjadbhiḥ
Dativeśiñjate śiñjadbhyām śiñjadbhyaḥ
Ablativeśiñjataḥ śiñjadbhyām śiñjadbhyaḥ
Genitiveśiñjataḥ śiñjatoḥ śiñjatām
Locativeśiñjati śiñjatoḥ śiñjatsu

Compound śiñjat -

Adverb -śiñjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria