Declension table of ?śiñjadvalayasubhagā

Deva

FeminineSingularDualPlural
Nominativeśiñjadvalayasubhagā śiñjadvalayasubhage śiñjadvalayasubhagāḥ
Vocativeśiñjadvalayasubhage śiñjadvalayasubhage śiñjadvalayasubhagāḥ
Accusativeśiñjadvalayasubhagām śiñjadvalayasubhage śiñjadvalayasubhagāḥ
Instrumentalśiñjadvalayasubhagayā śiñjadvalayasubhagābhyām śiñjadvalayasubhagābhiḥ
Dativeśiñjadvalayasubhagāyai śiñjadvalayasubhagābhyām śiñjadvalayasubhagābhyaḥ
Ablativeśiñjadvalayasubhagāyāḥ śiñjadvalayasubhagābhyām śiñjadvalayasubhagābhyaḥ
Genitiveśiñjadvalayasubhagāyāḥ śiñjadvalayasubhagayoḥ śiñjadvalayasubhagānām
Locativeśiñjadvalayasubhagāyām śiñjadvalayasubhagayoḥ śiñjadvalayasubhagāsu

Adverb -śiñjadvalayasubhagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria