सुबन्तावली ?शिञ्जद्वलयसुभगा

Roma

स्त्रीएकद्विबहु
प्रथमाशिञ्जद्वलयसुभगा शिञ्जद्वलयसुभगे शिञ्जद्वलयसुभगाः
सम्बोधनम्शिञ्जद्वलयसुभगे शिञ्जद्वलयसुभगे शिञ्जद्वलयसुभगाः
द्वितीयाशिञ्जद्वलयसुभगाम् शिञ्जद्वलयसुभगे शिञ्जद्वलयसुभगाः
तृतीयाशिञ्जद्वलयसुभगया शिञ्जद्वलयसुभगाभ्याम् शिञ्जद्वलयसुभगाभिः
चतुर्थीशिञ्जद्वलयसुभगायै शिञ्जद्वलयसुभगाभ्याम् शिञ्जद्वलयसुभगाभ्यः
पञ्चमीशिञ्जद्वलयसुभगायाः शिञ्जद्वलयसुभगाभ्याम् शिञ्जद्वलयसुभगाभ्यः
षष्ठीशिञ्जद्वलयसुभगायाः शिञ्जद्वलयसुभगयोः शिञ्जद्वलयसुभगानाम्
सप्तमीशिञ्जद्वलयसुभगायाम् शिञ्जद्वलयसुभगयोः शिञ्जद्वलयसुभगासु

अव्यय ॰शिञ्जद्वलयसुभगम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria