Declension table of ?śiñjadvalayasubhaga

Deva

NeuterSingularDualPlural
Nominativeśiñjadvalayasubhagam śiñjadvalayasubhage śiñjadvalayasubhagāni
Vocativeśiñjadvalayasubhaga śiñjadvalayasubhage śiñjadvalayasubhagāni
Accusativeśiñjadvalayasubhagam śiñjadvalayasubhage śiñjadvalayasubhagāni
Instrumentalśiñjadvalayasubhagena śiñjadvalayasubhagābhyām śiñjadvalayasubhagaiḥ
Dativeśiñjadvalayasubhagāya śiñjadvalayasubhagābhyām śiñjadvalayasubhagebhyaḥ
Ablativeśiñjadvalayasubhagāt śiñjadvalayasubhagābhyām śiñjadvalayasubhagebhyaḥ
Genitiveśiñjadvalayasubhagasya śiñjadvalayasubhagayoḥ śiñjadvalayasubhagānām
Locativeśiñjadvalayasubhage śiñjadvalayasubhagayoḥ śiñjadvalayasubhageṣu

Compound śiñjadvalayasubhaga -

Adverb -śiñjadvalayasubhagam -śiñjadvalayasubhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria