सुबन्तावली ?शिञ्जद्वलयसुभग

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिञ्जद्वलयसुभगम् शिञ्जद्वलयसुभगे शिञ्जद्वलयसुभगानि
सम्बोधनम्शिञ्जद्वलयसुभग शिञ्जद्वलयसुभगे शिञ्जद्वलयसुभगानि
द्वितीयाशिञ्जद्वलयसुभगम् शिञ्जद्वलयसुभगे शिञ्जद्वलयसुभगानि
तृतीयाशिञ्जद्वलयसुभगेन शिञ्जद्वलयसुभगाभ्याम् शिञ्जद्वलयसुभगैः
चतुर्थीशिञ्जद्वलयसुभगाय शिञ्जद्वलयसुभगाभ्याम् शिञ्जद्वलयसुभगेभ्यः
पञ्चमीशिञ्जद्वलयसुभगात् शिञ्जद्वलयसुभगाभ्याम् शिञ्जद्वलयसुभगेभ्यः
षष्ठीशिञ्जद्वलयसुभगस्य शिञ्जद्वलयसुभगयोः शिञ्जद्वलयसुभगानाम्
सप्तमीशिञ्जद्वलयसुभगे शिञ्जद्वलयसुभगयोः शिञ्जद्वलयसुभगेषु

समास शिञ्जद्वलयसुभग

अव्यय ॰शिञ्जद्वलयसुभगम् ॰शिञ्जद्वलयसुभगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria