Declension table of śiñjānabhramarā

Deva

FeminineSingularDualPlural
Nominativeśiñjānabhramarā śiñjānabhramare śiñjānabhramarāḥ
Vocativeśiñjānabhramare śiñjānabhramare śiñjānabhramarāḥ
Accusativeśiñjānabhramarām śiñjānabhramare śiñjānabhramarāḥ
Instrumentalśiñjānabhramarayā śiñjānabhramarābhyām śiñjānabhramarābhiḥ
Dativeśiñjānabhramarāyai śiñjānabhramarābhyām śiñjānabhramarābhyaḥ
Ablativeśiñjānabhramarāyāḥ śiñjānabhramarābhyām śiñjānabhramarābhyaḥ
Genitiveśiñjānabhramarāyāḥ śiñjānabhramarayoḥ śiñjānabhramarāṇām
Locativeśiñjānabhramarāyām śiñjānabhramarayoḥ śiñjānabhramarāsu

Adverb -śiñjānabhramaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria