सुबन्तावली ?शिञ्जानभ्रमरा

Roma

स्त्रीएकद्विबहु
प्रथमाशिञ्जानभ्रमरा शिञ्जानभ्रमरे शिञ्जानभ्रमराः
सम्बोधनम्शिञ्जानभ्रमरे शिञ्जानभ्रमरे शिञ्जानभ्रमराः
द्वितीयाशिञ्जानभ्रमराम् शिञ्जानभ्रमरे शिञ्जानभ्रमराः
तृतीयाशिञ्जानभ्रमरया शिञ्जानभ्रमराभ्याम् शिञ्जानभ्रमराभिः
चतुर्थीशिञ्जानभ्रमरायै शिञ्जानभ्रमराभ्याम् शिञ्जानभ्रमराभ्यः
पञ्चमीशिञ्जानभ्रमरायाः शिञ्जानभ्रमराभ्याम् शिञ्जानभ्रमराभ्यः
षष्ठीशिञ्जानभ्रमरायाः शिञ्जानभ्रमरयोः शिञ्जानभ्रमराणाम्
सप्तमीशिञ्जानभ्रमरायाम् शिञ्जानभ्रमरयोः शिञ्जानभ्रमरासु

अव्यय ॰शिञ्जानभ्रमरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria