Declension table of ?śiśiragabhasti

Deva

MasculineSingularDualPlural
Nominativeśiśiragabhastiḥ śiśiragabhastī śiśiragabhastayaḥ
Vocativeśiśiragabhaste śiśiragabhastī śiśiragabhastayaḥ
Accusativeśiśiragabhastim śiśiragabhastī śiśiragabhastīn
Instrumentalśiśiragabhastinā śiśiragabhastibhyām śiśiragabhastibhiḥ
Dativeśiśiragabhastaye śiśiragabhastibhyām śiśiragabhastibhyaḥ
Ablativeśiśiragabhasteḥ śiśiragabhastibhyām śiśiragabhastibhyaḥ
Genitiveśiśiragabhasteḥ śiśiragabhastyoḥ śiśiragabhastīnām
Locativeśiśiragabhastau śiśiragabhastyoḥ śiśiragabhastiṣu

Compound śiśiragabhasti -

Adverb -śiśiragabhasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria