सुबन्तावली ?शिशिरगभस्ति

Roma

पुमान्एकद्विबहु
प्रथमाशिशिरगभस्तिः शिशिरगभस्ती शिशिरगभस्तयः
सम्बोधनम्शिशिरगभस्ते शिशिरगभस्ती शिशिरगभस्तयः
द्वितीयाशिशिरगभस्तिम् शिशिरगभस्ती शिशिरगभस्तीन्
तृतीयाशिशिरगभस्तिना शिशिरगभस्तिभ्याम् शिशिरगभस्तिभिः
चतुर्थीशिशिरगभस्तये शिशिरगभस्तिभ्याम् शिशिरगभस्तिभ्यः
पञ्चमीशिशिरगभस्तेः शिशिरगभस्तिभ्याम् शिशिरगभस्तिभ्यः
षष्ठीशिशिरगभस्तेः शिशिरगभस्त्योः शिशिरगभस्तीनाम्
सप्तमीशिशिरगभस्तौ शिशिरगभस्त्योः शिशिरगभस्तिषु

समास शिशिरगभस्ति

अव्यय ॰शिशिरगभस्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria