Declension table of ?śivaviṣṇustotra

Deva

NeuterSingularDualPlural
Nominativeśivaviṣṇustotram śivaviṣṇustotre śivaviṣṇustotrāṇi
Vocativeśivaviṣṇustotra śivaviṣṇustotre śivaviṣṇustotrāṇi
Accusativeśivaviṣṇustotram śivaviṣṇustotre śivaviṣṇustotrāṇi
Instrumentalśivaviṣṇustotreṇa śivaviṣṇustotrābhyām śivaviṣṇustotraiḥ
Dativeśivaviṣṇustotrāya śivaviṣṇustotrābhyām śivaviṣṇustotrebhyaḥ
Ablativeśivaviṣṇustotrāt śivaviṣṇustotrābhyām śivaviṣṇustotrebhyaḥ
Genitiveśivaviṣṇustotrasya śivaviṣṇustotrayoḥ śivaviṣṇustotrāṇām
Locativeśivaviṣṇustotre śivaviṣṇustotrayoḥ śivaviṣṇustotreṣu

Compound śivaviṣṇustotra -

Adverb -śivaviṣṇustotram -śivaviṣṇustotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria