सुबन्तावली ?शिवविष्णुस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिवविष्णुस्तोत्रम् शिवविष्णुस्तोत्रे शिवविष्णुस्तोत्राणि
सम्बोधनम्शिवविष्णुस्तोत्र शिवविष्णुस्तोत्रे शिवविष्णुस्तोत्राणि
द्वितीयाशिवविष्णुस्तोत्रम् शिवविष्णुस्तोत्रे शिवविष्णुस्तोत्राणि
तृतीयाशिवविष्णुस्तोत्रेण शिवविष्णुस्तोत्राभ्याम् शिवविष्णुस्तोत्रैः
चतुर्थीशिवविष्णुस्तोत्राय शिवविष्णुस्तोत्राभ्याम् शिवविष्णुस्तोत्रेभ्यः
पञ्चमीशिवविष्णुस्तोत्रात् शिवविष्णुस्तोत्राभ्याम् शिवविष्णुस्तोत्रेभ्यः
षष्ठीशिवविष्णुस्तोत्रस्य शिवविष्णुस्तोत्रयोः शिवविष्णुस्तोत्राणाम्
सप्तमीशिवविष्णुस्तोत्रे शिवविष्णुस्तोत्रयोः शिवविष्णुस्तोत्रेषु

समास शिवविष्णुस्तोत्र

अव्यय ॰शिवविष्णुस्तोत्रम् ॰शिवविष्णुस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria