Declension table of ?śivavarmakathana

Deva

NeuterSingularDualPlural
Nominativeśivavarmakathanam śivavarmakathane śivavarmakathanāni
Vocativeśivavarmakathana śivavarmakathane śivavarmakathanāni
Accusativeśivavarmakathanam śivavarmakathane śivavarmakathanāni
Instrumentalśivavarmakathanena śivavarmakathanābhyām śivavarmakathanaiḥ
Dativeśivavarmakathanāya śivavarmakathanābhyām śivavarmakathanebhyaḥ
Ablativeśivavarmakathanāt śivavarmakathanābhyām śivavarmakathanebhyaḥ
Genitiveśivavarmakathanasya śivavarmakathanayoḥ śivavarmakathanānām
Locativeśivavarmakathane śivavarmakathanayoḥ śivavarmakathaneṣu

Compound śivavarmakathana -

Adverb -śivavarmakathanam -śivavarmakathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria