सुबन्तावली ?शिववर्मकथन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिववर्मकथनम् शिववर्मकथने शिववर्मकथनानि
सम्बोधनम्शिववर्मकथन शिववर्मकथने शिववर्मकथनानि
द्वितीयाशिववर्मकथनम् शिववर्मकथने शिववर्मकथनानि
तृतीयाशिववर्मकथनेन शिववर्मकथनाभ्याम् शिववर्मकथनैः
चतुर्थीशिववर्मकथनाय शिववर्मकथनाभ्याम् शिववर्मकथनेभ्यः
पञ्चमीशिववर्मकथनात् शिववर्मकथनाभ्याम् शिववर्मकथनेभ्यः
षष्ठीशिववर्मकथनस्य शिववर्मकथनयोः शिववर्मकथनानाम्
सप्तमीशिववर्मकथने शिववर्मकथनयोः शिववर्मकथनेषु

समास शिववर्मकथन

अव्यय ॰शिववर्मकथनम् ॰शिववर्मकथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria