Declension table of ?śivarāmānandatīrtha

Deva

MasculineSingularDualPlural
Nominativeśivarāmānandatīrthaḥ śivarāmānandatīrthau śivarāmānandatīrthāḥ
Vocativeśivarāmānandatīrtha śivarāmānandatīrthau śivarāmānandatīrthāḥ
Accusativeśivarāmānandatīrtham śivarāmānandatīrthau śivarāmānandatīrthān
Instrumentalśivarāmānandatīrthena śivarāmānandatīrthābhyām śivarāmānandatīrthaiḥ śivarāmānandatīrthebhiḥ
Dativeśivarāmānandatīrthāya śivarāmānandatīrthābhyām śivarāmānandatīrthebhyaḥ
Ablativeśivarāmānandatīrthāt śivarāmānandatīrthābhyām śivarāmānandatīrthebhyaḥ
Genitiveśivarāmānandatīrthasya śivarāmānandatīrthayoḥ śivarāmānandatīrthānām
Locativeśivarāmānandatīrthe śivarāmānandatīrthayoḥ śivarāmānandatīrtheṣu

Compound śivarāmānandatīrtha -

Adverb -śivarāmānandatīrtham -śivarāmānandatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria