सुबन्तावली ?शिवरामानन्दतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमाशिवरामानन्दतीर्थः शिवरामानन्दतीर्थौ शिवरामानन्दतीर्थाः
सम्बोधनम्शिवरामानन्दतीर्थ शिवरामानन्दतीर्थौ शिवरामानन्दतीर्थाः
द्वितीयाशिवरामानन्दतीर्थम् शिवरामानन्दतीर्थौ शिवरामानन्दतीर्थान्
तृतीयाशिवरामानन्दतीर्थेन शिवरामानन्दतीर्थाभ्याम् शिवरामानन्दतीर्थैः शिवरामानन्दतीर्थेभिः
चतुर्थीशिवरामानन्दतीर्थाय शिवरामानन्दतीर्थाभ्याम् शिवरामानन्दतीर्थेभ्यः
पञ्चमीशिवरामानन्दतीर्थात् शिवरामानन्दतीर्थाभ्याम् शिवरामानन्दतीर्थेभ्यः
षष्ठीशिवरामानन्दतीर्थस्य शिवरामानन्दतीर्थयोः शिवरामानन्दतीर्थानाम्
सप्तमीशिवरामानन्दतीर्थे शिवरामानन्दतीर्थयोः शिवरामानन्दतीर्थेषु

समास शिवरामानन्दतीर्थ

अव्यय ॰शिवरामानन्दतीर्थम् ॰शिवरामानन्दतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria