Declension table of ?śivadayāsahasra

Deva

NeuterSingularDualPlural
Nominativeśivadayāsahasram śivadayāsahasre śivadayāsahasrāṇi
Vocativeśivadayāsahasra śivadayāsahasre śivadayāsahasrāṇi
Accusativeśivadayāsahasram śivadayāsahasre śivadayāsahasrāṇi
Instrumentalśivadayāsahasreṇa śivadayāsahasrābhyām śivadayāsahasraiḥ
Dativeśivadayāsahasrāya śivadayāsahasrābhyām śivadayāsahasrebhyaḥ
Ablativeśivadayāsahasrāt śivadayāsahasrābhyām śivadayāsahasrebhyaḥ
Genitiveśivadayāsahasrasya śivadayāsahasrayoḥ śivadayāsahasrāṇām
Locativeśivadayāsahasre śivadayāsahasrayoḥ śivadayāsahasreṣu

Compound śivadayāsahasra -

Adverb -śivadayāsahasram -śivadayāsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria