सुबन्तावली ?शिवदयासहस्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिवदयासहस्रम् शिवदयासहस्रे शिवदयासहस्राणि
सम्बोधनम्शिवदयासहस्र शिवदयासहस्रे शिवदयासहस्राणि
द्वितीयाशिवदयासहस्रम् शिवदयासहस्रे शिवदयासहस्राणि
तृतीयाशिवदयासहस्रेण शिवदयासहस्राभ्याम् शिवदयासहस्रैः
चतुर्थीशिवदयासहस्राय शिवदयासहस्राभ्याम् शिवदयासहस्रेभ्यः
पञ्चमीशिवदयासहस्रात् शिवदयासहस्राभ्याम् शिवदयासहस्रेभ्यः
षष्ठीशिवदयासहस्रस्य शिवदयासहस्रयोः शिवदयासहस्राणाम्
सप्तमीशिवदयासहस्रे शिवदयासहस्रयोः शिवदयासहस्रेषु

समास शिवदयासहस्र

अव्यय ॰शिवदयासहस्रम् ॰शिवदयासहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria