Declension table of śiva

Deva

NeuterSingularDualPlural
Nominativeśivam śive śivāni
Vocativeśiva śive śivāni
Accusativeśivam śive śivāni
Instrumentalśivena śivābhyām śivaiḥ
Dativeśivāya śivābhyām śivebhyaḥ
Ablativeśivāt śivābhyām śivebhyaḥ
Genitiveśivasya śivayoḥ śivānām
Locativeśive śivayoḥ śiveṣu

Compound śiva -

Adverb -śivam -śivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria