Declension table of śiva

Deva

MasculineSingularDualPlural
Nominativeśivaḥ śivau śivāḥ
Vocativeśiva śivau śivāḥ
Accusativeśivam śivau śivān
Instrumentalśivena śivābhyām śivaiḥ śivebhiḥ
Dativeśivāya śivābhyām śivebhyaḥ
Ablativeśivāt śivābhyām śivebhyaḥ
Genitiveśivasya śivayoḥ śivānām
Locativeśive śivayoḥ śiveṣu

Compound śiva -

Adverb -śivam -śivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria