Declension table of śithilita

Deva

MasculineSingularDualPlural
Nominativeśithilitaḥ śithilitau śithilitāḥ
Vocativeśithilita śithilitau śithilitāḥ
Accusativeśithilitam śithilitau śithilitān
Instrumentalśithilitena śithilitābhyām śithilitaiḥ
Dativeśithilitāya śithilitābhyām śithilitebhyaḥ
Ablativeśithilitāt śithilitābhyām śithilitebhyaḥ
Genitiveśithilitasya śithilitayoḥ śithilitānām
Locativeśithilite śithilitayoḥ śithiliteṣu

Compound śithilita -

Adverb -śithilitam -śithilitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria