Declension table of śithilapīḍitā

Deva

FeminineSingularDualPlural
Nominativeśithilapīḍitā śithilapīḍite śithilapīḍitāḥ
Vocativeśithilapīḍite śithilapīḍite śithilapīḍitāḥ
Accusativeśithilapīḍitām śithilapīḍite śithilapīḍitāḥ
Instrumentalśithilapīḍitayā śithilapīḍitābhyām śithilapīḍitābhiḥ
Dativeśithilapīḍitāyai śithilapīḍitābhyām śithilapīḍitābhyaḥ
Ablativeśithilapīḍitāyāḥ śithilapīḍitābhyām śithilapīḍitābhyaḥ
Genitiveśithilapīḍitāyāḥ śithilapīḍitayoḥ śithilapīḍitānām
Locativeśithilapīḍitāyām śithilapīḍitayoḥ śithilapīḍitāsu

Adverb -śithilapīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria