सुबन्तावली शिथिलपीडिताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शिथिलपीडिता | शिथिलपीडिते | शिथिलपीडिताः |
सम्बोधनम् | शिथिलपीडिते | शिथिलपीडिते | शिथिलपीडिताः |
द्वितीया | शिथिलपीडिताम् | शिथिलपीडिते | शिथिलपीडिताः |
तृतीया | शिथिलपीडितया | शिथिलपीडिताभ्याम् | शिथिलपीडिताभिः |
चतुर्थी | शिथिलपीडितायै | शिथिलपीडिताभ्याम् | शिथिलपीडिताभ्यः |
पञ्चमी | शिथिलपीडितायाः | शिथिलपीडिताभ्याम् | शिथिलपीडिताभ्यः |
षष्ठी | शिथिलपीडितायाः | शिथिलपीडितयोः | शिथिलपीडितानाम् |
सप्तमी | शिथिलपीडितायाम् | शिथिलपीडितयोः | शिथिलपीडितासु |