Declension table of śita

Deva

NeuterSingularDualPlural
Nominativeśitam śite śitāni
Vocativeśita śite śitāni
Accusativeśitam śite śitāni
Instrumentalśitena śitābhyām śitaiḥ
Dativeśitāya śitābhyām śitebhyaḥ
Ablativeśitāt śitābhyām śitebhyaḥ
Genitiveśitasya śitayoḥ śitānām
Locativeśite śitayoḥ śiteṣu

Compound śita -

Adverb -śitam -śitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria