Declension table of śita

Deva

MasculineSingularDualPlural
Nominativeśitaḥ śitau śitāḥ
Vocativeśita śitau śitāḥ
Accusativeśitam śitau śitān
Instrumentalśitena śitābhyām śitaiḥ
Dativeśitāya śitābhyām śitebhyaḥ
Ablativeśitāt śitābhyām śitebhyaḥ
Genitiveśitasya śitayoḥ śitānām
Locativeśite śitayoḥ śiteṣu

Compound śita -

Adverb -śitam -śitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria