Declension table of ?śirogata

Deva

MasculineSingularDualPlural
Nominativeśirogataḥ śirogatau śirogatāḥ
Vocativeśirogata śirogatau śirogatāḥ
Accusativeśirogatam śirogatau śirogatān
Instrumentalśirogatena śirogatābhyām śirogataiḥ śirogatebhiḥ
Dativeśirogatāya śirogatābhyām śirogatebhyaḥ
Ablativeśirogatāt śirogatābhyām śirogatebhyaḥ
Genitiveśirogatasya śirogatayoḥ śirogatānām
Locativeśirogate śirogatayoḥ śirogateṣu

Compound śirogata -

Adverb -śirogatam -śirogatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria