सुबन्तावली शिरोगत

Roma

पुमान्एकद्विबहु
प्रथमाशिरोगतः शिरोगतौ शिरोगताः
सम्बोधनम्शिरोगत शिरोगतौ शिरोगताः
द्वितीयाशिरोगतम् शिरोगतौ शिरोगतान्
तृतीयाशिरोगतेन शिरोगताभ्याम् शिरोगतैः
चतुर्थीशिरोगताय शिरोगताभ्याम् शिरोगतेभ्यः
पञ्चमीशिरोगतात् शिरोगताभ्याम् शिरोगतेभ्यः
षष्ठीशिरोगतस्य शिरोगतयोः शिरोगतानाम्
सप्तमीशिरोगते शिरोगतयोः शिरोगतेषु

समास शिरोगत

अव्यय ॰शिरोगतम् ॰शिरोगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria