Declension table of śiraska

Deva

MasculineSingularDualPlural
Nominativeśiraskaḥ śiraskau śiraskāḥ
Vocativeśiraska śiraskau śiraskāḥ
Accusativeśiraskam śiraskau śiraskān
Instrumentalśiraskena śiraskābhyām śiraskaiḥ
Dativeśiraskāya śiraskābhyām śiraskebhyaḥ
Ablativeśiraskāt śiraskābhyām śiraskebhyaḥ
Genitiveśiraskasya śiraskayoḥ śiraskānām
Locativeśiraske śiraskayoḥ śiraskeṣu

Compound śiraska -

Adverb -śiraskam -śiraskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria