Declension table of ?śipiviṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeśipiviṣṭavatī śipiviṣṭavatyau śipiviṣṭavatyaḥ
Vocativeśipiviṣṭavati śipiviṣṭavatyau śipiviṣṭavatyaḥ
Accusativeśipiviṣṭavatīm śipiviṣṭavatyau śipiviṣṭavatīḥ
Instrumentalśipiviṣṭavatyā śipiviṣṭavatībhyām śipiviṣṭavatībhiḥ
Dativeśipiviṣṭavatyai śipiviṣṭavatībhyām śipiviṣṭavatībhyaḥ
Ablativeśipiviṣṭavatyāḥ śipiviṣṭavatībhyām śipiviṣṭavatībhyaḥ
Genitiveśipiviṣṭavatyāḥ śipiviṣṭavatyoḥ śipiviṣṭavatīnām
Locativeśipiviṣṭavatyām śipiviṣṭavatyoḥ śipiviṣṭavatīṣu

Compound śipiviṣṭavati - śipiviṣṭavatī -

Adverb -śipiviṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria