सुबन्तावली शिपिविष्टवतीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शिपिविष्टवती | शिपिविष्टवत्यौ | शिपिविष्टवत्यः |
सम्बोधनम् | शिपिविष्टवति | शिपिविष्टवत्यौ | शिपिविष्टवत्यः |
द्वितीया | शिपिविष्टवतीम् | शिपिविष्टवत्यौ | शिपिविष्टवतीः |
तृतीया | शिपिविष्टवत्या | शिपिविष्टवतीभ्याम् | शिपिविष्टवतीभिः |
चतुर्थी | शिपिविष्टवत्यै | शिपिविष्टवतीभ्याम् | शिपिविष्टवतीभ्यः |
पञ्चमी | शिपिविष्टवत्याः | शिपिविष्टवतीभ्याम् | शिपिविष्टवतीभ्यः |
षष्ठी | शिपिविष्टवत्याः | शिपिविष्टवत्योः | शिपिविष्टवतीनाम् |
सप्तमी | शिपिविष्टवत्याम् | शिपिविष्टवत्योः | शिपिविष्टवतीषु |