Declension table of ?śilpavidhānadṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeśilpavidhānadṛṣṭā śilpavidhānadṛṣṭe śilpavidhānadṛṣṭāḥ
Vocativeśilpavidhānadṛṣṭe śilpavidhānadṛṣṭe śilpavidhānadṛṣṭāḥ
Accusativeśilpavidhānadṛṣṭām śilpavidhānadṛṣṭe śilpavidhānadṛṣṭāḥ
Instrumentalśilpavidhānadṛṣṭayā śilpavidhānadṛṣṭābhyām śilpavidhānadṛṣṭābhiḥ
Dativeśilpavidhānadṛṣṭāyai śilpavidhānadṛṣṭābhyām śilpavidhānadṛṣṭābhyaḥ
Ablativeśilpavidhānadṛṣṭāyāḥ śilpavidhānadṛṣṭābhyām śilpavidhānadṛṣṭābhyaḥ
Genitiveśilpavidhānadṛṣṭāyāḥ śilpavidhānadṛṣṭayoḥ śilpavidhānadṛṣṭānām
Locativeśilpavidhānadṛṣṭāyām śilpavidhānadṛṣṭayoḥ śilpavidhānadṛṣṭāsu

Adverb -śilpavidhānadṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria