सुबन्तावली ?शिल्पविधानदृष्टा

Roma

स्त्रीएकद्विबहु
प्रथमाशिल्पविधानदृष्टा शिल्पविधानदृष्टे शिल्पविधानदृष्टाः
सम्बोधनम्शिल्पविधानदृष्टे शिल्पविधानदृष्टे शिल्पविधानदृष्टाः
द्वितीयाशिल्पविधानदृष्टाम् शिल्पविधानदृष्टे शिल्पविधानदृष्टाः
तृतीयाशिल्पविधानदृष्टया शिल्पविधानदृष्टाभ्याम् शिल्पविधानदृष्टाभिः
चतुर्थीशिल्पविधानदृष्टायै शिल्पविधानदृष्टाभ्याम् शिल्पविधानदृष्टाभ्यः
पञ्चमीशिल्पविधानदृष्टायाः शिल्पविधानदृष्टाभ्याम् शिल्पविधानदृष्टाभ्यः
षष्ठीशिल्पविधानदृष्टायाः शिल्पविधानदृष्टयोः शिल्पविधानदृष्टानाम्
सप्तमीशिल्पविधानदृष्टायाम् शिल्पविधानदृष्टयोः शिल्पविधानदृष्टासु

अव्यय ॰शिल्पविधानदृष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria