Declension table of śilpavidhānadṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeśilpavidhānadṛṣṭaḥ śilpavidhānadṛṣṭau śilpavidhānadṛṣṭāḥ
Vocativeśilpavidhānadṛṣṭa śilpavidhānadṛṣṭau śilpavidhānadṛṣṭāḥ
Accusativeśilpavidhānadṛṣṭam śilpavidhānadṛṣṭau śilpavidhānadṛṣṭān
Instrumentalśilpavidhānadṛṣṭena śilpavidhānadṛṣṭābhyām śilpavidhānadṛṣṭaiḥ
Dativeśilpavidhānadṛṣṭāya śilpavidhānadṛṣṭābhyām śilpavidhānadṛṣṭebhyaḥ
Ablativeśilpavidhānadṛṣṭāt śilpavidhānadṛṣṭābhyām śilpavidhānadṛṣṭebhyaḥ
Genitiveśilpavidhānadṛṣṭasya śilpavidhānadṛṣṭayoḥ śilpavidhānadṛṣṭānām
Locativeśilpavidhānadṛṣṭe śilpavidhānadṛṣṭayoḥ śilpavidhānadṛṣṭeṣu

Compound śilpavidhānadṛṣṭa -

Adverb -śilpavidhānadṛṣṭam -śilpavidhānadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria