सुबन्तावली ?शिल्पविधानदृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाशिल्पविधानदृष्टः शिल्पविधानदृष्टौ शिल्पविधानदृष्टाः
सम्बोधनम्शिल्पविधानदृष्ट शिल्पविधानदृष्टौ शिल्पविधानदृष्टाः
द्वितीयाशिल्पविधानदृष्टम् शिल्पविधानदृष्टौ शिल्पविधानदृष्टान्
तृतीयाशिल्पविधानदृष्टेन शिल्पविधानदृष्टाभ्याम् शिल्पविधानदृष्टैः शिल्पविधानदृष्टेभिः
चतुर्थीशिल्पविधानदृष्टाय शिल्पविधानदृष्टाभ्याम् शिल्पविधानदृष्टेभ्यः
पञ्चमीशिल्पविधानदृष्टात् शिल्पविधानदृष्टाभ्याम् शिल्पविधानदृष्टेभ्यः
षष्ठीशिल्पविधानदृष्टस्य शिल्पविधानदृष्टयोः शिल्पविधानदृष्टानाम्
सप्तमीशिल्पविधानदृष्टे शिल्पविधानदृष्टयोः शिल्पविधानदृष्टेषु

समास शिल्पविधानदृष्ट

अव्यय ॰शिल्पविधानदृष्टम् ॰शिल्पविधानदृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria