Declension table of śilpasarvasvasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśilpasarvasvasaṅgrahaḥ śilpasarvasvasaṅgrahau śilpasarvasvasaṅgrahāḥ
Vocativeśilpasarvasvasaṅgraha śilpasarvasvasaṅgrahau śilpasarvasvasaṅgrahāḥ
Accusativeśilpasarvasvasaṅgraham śilpasarvasvasaṅgrahau śilpasarvasvasaṅgrahān
Instrumentalśilpasarvasvasaṅgraheṇa śilpasarvasvasaṅgrahābhyām śilpasarvasvasaṅgrahaiḥ
Dativeśilpasarvasvasaṅgrahāya śilpasarvasvasaṅgrahābhyām śilpasarvasvasaṅgrahebhyaḥ
Ablativeśilpasarvasvasaṅgrahāt śilpasarvasvasaṅgrahābhyām śilpasarvasvasaṅgrahebhyaḥ
Genitiveśilpasarvasvasaṅgrahasya śilpasarvasvasaṅgrahayoḥ śilpasarvasvasaṅgrahāṇām
Locativeśilpasarvasvasaṅgrahe śilpasarvasvasaṅgrahayoḥ śilpasarvasvasaṅgraheṣu

Compound śilpasarvasvasaṅgraha -

Adverb -śilpasarvasvasaṅgraham -śilpasarvasvasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria