सुबन्तावली ?शिल्पसर्वस्वसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाशिल्पसर्वस्वसङ्ग्रहः शिल्पसर्वस्वसङ्ग्रहौ शिल्पसर्वस्वसङ्ग्रहाः
सम्बोधनम्शिल्पसर्वस्वसङ्ग्रह शिल्पसर्वस्वसङ्ग्रहौ शिल्पसर्वस्वसङ्ग्रहाः
द्वितीयाशिल्पसर्वस्वसङ्ग्रहम् शिल्पसर्वस्वसङ्ग्रहौ शिल्पसर्वस्वसङ्ग्रहान्
तृतीयाशिल्पसर्वस्वसङ्ग्रहेण शिल्पसर्वस्वसङ्ग्रहाभ्याम् शिल्पसर्वस्वसङ्ग्रहैः शिल्पसर्वस्वसङ्ग्रहेभिः
चतुर्थीशिल्पसर्वस्वसङ्ग्रहाय शिल्पसर्वस्वसङ्ग्रहाभ्याम् शिल्पसर्वस्वसङ्ग्रहेभ्यः
पञ्चमीशिल्पसर्वस्वसङ्ग्रहात् शिल्पसर्वस्वसङ्ग्रहाभ्याम् शिल्पसर्वस्वसङ्ग्रहेभ्यः
षष्ठीशिल्पसर्वस्वसङ्ग्रहस्य शिल्पसर्वस्वसङ्ग्रहयोः शिल्पसर्वस्वसङ्ग्रहाणाम्
सप्तमीशिल्पसर्वस्वसङ्ग्रहे शिल्पसर्वस्वसङ्ग्रहयोः शिल्पसर्वस्वसङ्ग्रहेषु

समास शिल्पसर्वस्वसङ्ग्रह

अव्यय ॰शिल्पसर्वस्वसङ्ग्रहम् ॰शिल्पसर्वस्वसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria